Declension table of ?marmaraka

Deva

NeuterSingularDualPlural
Nominativemarmarakam marmarake marmarakāṇi
Vocativemarmaraka marmarake marmarakāṇi
Accusativemarmarakam marmarake marmarakāṇi
Instrumentalmarmarakeṇa marmarakābhyām marmarakaiḥ
Dativemarmarakāya marmarakābhyām marmarakebhyaḥ
Ablativemarmarakāt marmarakābhyām marmarakebhyaḥ
Genitivemarmarakasya marmarakayoḥ marmarakāṇām
Locativemarmarake marmarakayoḥ marmarakeṣu

Compound marmaraka -

Adverb -marmarakam -marmarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria