Declension table of ?marmaghātin

Deva

NeuterSingularDualPlural
Nominativemarmaghāti marmaghātinī marmaghātīni
Vocativemarmaghātin marmaghāti marmaghātinī marmaghātīni
Accusativemarmaghāti marmaghātinī marmaghātīni
Instrumentalmarmaghātinā marmaghātibhyām marmaghātibhiḥ
Dativemarmaghātine marmaghātibhyām marmaghātibhyaḥ
Ablativemarmaghātinaḥ marmaghātibhyām marmaghātibhyaḥ
Genitivemarmaghātinaḥ marmaghātinoḥ marmaghātinām
Locativemarmaghātini marmaghātinoḥ marmaghātiṣu

Compound marmaghāti -

Adverb -marmaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria