Declension table of ?marmaghātin

Deva

MasculineSingularDualPlural
Nominativemarmaghātī marmaghātinau marmaghātinaḥ
Vocativemarmaghātin marmaghātinau marmaghātinaḥ
Accusativemarmaghātinam marmaghātinau marmaghātinaḥ
Instrumentalmarmaghātinā marmaghātibhyām marmaghātibhiḥ
Dativemarmaghātine marmaghātibhyām marmaghātibhyaḥ
Ablativemarmaghātinaḥ marmaghātibhyām marmaghātibhyaḥ
Genitivemarmaghātinaḥ marmaghātinoḥ marmaghātinām
Locativemarmaghātini marmaghātinoḥ marmaghātiṣu

Compound marmaghāti -

Adverb -marmaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria