Declension table of ?marmabhedinī

Deva

FeminineSingularDualPlural
Nominativemarmabhedinī marmabhedinyau marmabhedinyaḥ
Vocativemarmabhedini marmabhedinyau marmabhedinyaḥ
Accusativemarmabhedinīm marmabhedinyau marmabhedinīḥ
Instrumentalmarmabhedinyā marmabhedinībhyām marmabhedinībhiḥ
Dativemarmabhedinyai marmabhedinībhyām marmabhedinībhyaḥ
Ablativemarmabhedinyāḥ marmabhedinībhyām marmabhedinībhyaḥ
Genitivemarmabhedinyāḥ marmabhedinyoḥ marmabhedinīnām
Locativemarmabhedinyām marmabhedinyoḥ marmabhedinīṣu

Compound marmabhedini - marmabhedinī -

Adverb -marmabhedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria