Declension table of ?marmabhedin

Deva

NeuterSingularDualPlural
Nominativemarmabhedi marmabhedinī marmabhedīni
Vocativemarmabhedin marmabhedi marmabhedinī marmabhedīni
Accusativemarmabhedi marmabhedinī marmabhedīni
Instrumentalmarmabhedinā marmabhedibhyām marmabhedibhiḥ
Dativemarmabhedine marmabhedibhyām marmabhedibhyaḥ
Ablativemarmabhedinaḥ marmabhedibhyām marmabhedibhyaḥ
Genitivemarmabhedinaḥ marmabhedinoḥ marmabhedinām
Locativemarmabhedini marmabhedinoḥ marmabhediṣu

Compound marmabhedi -

Adverb -marmabhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria