Declension table of ?marmabhedin

Deva

MasculineSingularDualPlural
Nominativemarmabhedī marmabhedinau marmabhedinaḥ
Vocativemarmabhedin marmabhedinau marmabhedinaḥ
Accusativemarmabhedinam marmabhedinau marmabhedinaḥ
Instrumentalmarmabhedinā marmabhedibhyām marmabhedibhiḥ
Dativemarmabhedine marmabhedibhyām marmabhedibhyaḥ
Ablativemarmabhedinaḥ marmabhedibhyām marmabhedibhyaḥ
Genitivemarmabhedinaḥ marmabhedinoḥ marmabhedinām
Locativemarmabhedini marmabhedinoḥ marmabhediṣu

Compound marmabhedi -

Adverb -marmabhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria