Declension table of ?marmabheda

Deva

MasculineSingularDualPlural
Nominativemarmabhedaḥ marmabhedau marmabhedāḥ
Vocativemarmabheda marmabhedau marmabhedāḥ
Accusativemarmabhedam marmabhedau marmabhedān
Instrumentalmarmabhedena marmabhedābhyām marmabhedaiḥ marmabhedebhiḥ
Dativemarmabhedāya marmabhedābhyām marmabhedebhyaḥ
Ablativemarmabhedāt marmabhedābhyām marmabhedebhyaḥ
Genitivemarmabhedasya marmabhedayoḥ marmabhedānām
Locativemarmabhede marmabhedayoḥ marmabhedeṣu

Compound marmabheda -

Adverb -marmabhedam -marmabhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria