Declension table of ?marmāvinī

Deva

FeminineSingularDualPlural
Nominativemarmāvinī marmāvinyau marmāvinyaḥ
Vocativemarmāvini marmāvinyau marmāvinyaḥ
Accusativemarmāvinīm marmāvinyau marmāvinīḥ
Instrumentalmarmāvinyā marmāvinībhyām marmāvinībhiḥ
Dativemarmāvinyai marmāvinībhyām marmāvinībhyaḥ
Ablativemarmāvinyāḥ marmāvinībhyām marmāvinībhyaḥ
Genitivemarmāvinyāḥ marmāvinyoḥ marmāvinīnām
Locativemarmāvinyām marmāvinyoḥ marmāvinīṣu

Compound marmāvini - marmāvinī -

Adverb -marmāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria