Declension table of ?marmāvin

Deva

MasculineSingularDualPlural
Nominativemarmāvī marmāviṇau marmāviṇaḥ
Vocativemarmāvin marmāviṇau marmāviṇaḥ
Accusativemarmāviṇam marmāviṇau marmāviṇaḥ
Instrumentalmarmāviṇā marmāvibhyām marmāvibhiḥ
Dativemarmāviṇe marmāvibhyām marmāvibhyaḥ
Ablativemarmāviṇaḥ marmāvibhyām marmāvibhyaḥ
Genitivemarmāviṇaḥ marmāviṇoḥ marmāviṇām
Locativemarmāviṇi marmāviṇoḥ marmāviṣu

Compound marmāvi -

Adverb -marmāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria