Declension table of ?marmāvaraṇabhedinī

Deva

FeminineSingularDualPlural
Nominativemarmāvaraṇabhedinī marmāvaraṇabhedinyau marmāvaraṇabhedinyaḥ
Vocativemarmāvaraṇabhedini marmāvaraṇabhedinyau marmāvaraṇabhedinyaḥ
Accusativemarmāvaraṇabhedinīm marmāvaraṇabhedinyau marmāvaraṇabhedinīḥ
Instrumentalmarmāvaraṇabhedinyā marmāvaraṇabhedinībhyām marmāvaraṇabhedinībhiḥ
Dativemarmāvaraṇabhedinyai marmāvaraṇabhedinībhyām marmāvaraṇabhedinībhyaḥ
Ablativemarmāvaraṇabhedinyāḥ marmāvaraṇabhedinībhyām marmāvaraṇabhedinībhyaḥ
Genitivemarmāvaraṇabhedinyāḥ marmāvaraṇabhedinyoḥ marmāvaraṇabhedinīnām
Locativemarmāvaraṇabhedinyām marmāvaraṇabhedinyoḥ marmāvaraṇabhedinīṣu

Compound marmāvaraṇabhedini - marmāvaraṇabhedinī -

Adverb -marmāvaraṇabhedini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria