Declension table of ?marmāvaraṇabhedin

Deva

NeuterSingularDualPlural
Nominativemarmāvaraṇabhedi marmāvaraṇabhedinī marmāvaraṇabhedīni
Vocativemarmāvaraṇabhedin marmāvaraṇabhedi marmāvaraṇabhedinī marmāvaraṇabhedīni
Accusativemarmāvaraṇabhedi marmāvaraṇabhedinī marmāvaraṇabhedīni
Instrumentalmarmāvaraṇabhedinā marmāvaraṇabhedibhyām marmāvaraṇabhedibhiḥ
Dativemarmāvaraṇabhedine marmāvaraṇabhedibhyām marmāvaraṇabhedibhyaḥ
Ablativemarmāvaraṇabhedinaḥ marmāvaraṇabhedibhyām marmāvaraṇabhedibhyaḥ
Genitivemarmāvaraṇabhedinaḥ marmāvaraṇabhedinoḥ marmāvaraṇabhedinām
Locativemarmāvaraṇabhedini marmāvaraṇabhedinoḥ marmāvaraṇabhediṣu

Compound marmāvaraṇabhedi -

Adverb -marmāvaraṇabhedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria