Declension table of ?marmātigā

Deva

FeminineSingularDualPlural
Nominativemarmātigā marmātige marmātigāḥ
Vocativemarmātige marmātige marmātigāḥ
Accusativemarmātigām marmātige marmātigāḥ
Instrumentalmarmātigayā marmātigābhyām marmātigābhiḥ
Dativemarmātigāyai marmātigābhyām marmātigābhyaḥ
Ablativemarmātigāyāḥ marmātigābhyām marmātigābhyaḥ
Genitivemarmātigāyāḥ marmātigayoḥ marmātigānām
Locativemarmātigāyām marmātigayoḥ marmātigāsu

Adverb -marmātigam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria