Declension table of ?marmātiga

Deva

NeuterSingularDualPlural
Nominativemarmātigam marmātige marmātigāni
Vocativemarmātiga marmātige marmātigāni
Accusativemarmātigam marmātige marmātigāni
Instrumentalmarmātigena marmātigābhyām marmātigaiḥ
Dativemarmātigāya marmātigābhyām marmātigebhyaḥ
Ablativemarmātigāt marmātigābhyām marmātigebhyaḥ
Genitivemarmātigasya marmātigayoḥ marmātigānām
Locativemarmātige marmātigayoḥ marmātigeṣu

Compound marmātiga -

Adverb -marmātigam -marmātigāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria