Declension table of ?marmānveṣin

Deva

MasculineSingularDualPlural
Nominativemarmānveṣī marmānveṣiṇau marmānveṣiṇaḥ
Vocativemarmānveṣin marmānveṣiṇau marmānveṣiṇaḥ
Accusativemarmānveṣiṇam marmānveṣiṇau marmānveṣiṇaḥ
Instrumentalmarmānveṣiṇā marmānveṣibhyām marmānveṣibhiḥ
Dativemarmānveṣiṇe marmānveṣibhyām marmānveṣibhyaḥ
Ablativemarmānveṣiṇaḥ marmānveṣibhyām marmānveṣibhyaḥ
Genitivemarmānveṣiṇaḥ marmānveṣiṇoḥ marmānveṣiṇām
Locativemarmānveṣiṇi marmānveṣiṇoḥ marmānveṣiṣu

Compound marmānveṣi -

Adverb -marmānveṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria