Declension table of ?marmānveṣiṇī

Deva

FeminineSingularDualPlural
Nominativemarmānveṣiṇī marmānveṣiṇyau marmānveṣiṇyaḥ
Vocativemarmānveṣiṇi marmānveṣiṇyau marmānveṣiṇyaḥ
Accusativemarmānveṣiṇīm marmānveṣiṇyau marmānveṣiṇīḥ
Instrumentalmarmānveṣiṇyā marmānveṣiṇībhyām marmānveṣiṇībhiḥ
Dativemarmānveṣiṇyai marmānveṣiṇībhyām marmānveṣiṇībhyaḥ
Ablativemarmānveṣiṇyāḥ marmānveṣiṇībhyām marmānveṣiṇībhyaḥ
Genitivemarmānveṣiṇyāḥ marmānveṣiṇyoḥ marmānveṣiṇīnām
Locativemarmānveṣiṇyām marmānveṣiṇyoḥ marmānveṣiṇīṣu

Compound marmānveṣiṇi - marmānveṣiṇī -

Adverb -marmānveṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria