Declension table of ?marmānveṣaṇa

Deva

NeuterSingularDualPlural
Nominativemarmānveṣaṇam marmānveṣaṇe marmānveṣaṇāni
Vocativemarmānveṣaṇa marmānveṣaṇe marmānveṣaṇāni
Accusativemarmānveṣaṇam marmānveṣaṇe marmānveṣaṇāni
Instrumentalmarmānveṣaṇena marmānveṣaṇābhyām marmānveṣaṇaiḥ
Dativemarmānveṣaṇāya marmānveṣaṇābhyām marmānveṣaṇebhyaḥ
Ablativemarmānveṣaṇāt marmānveṣaṇābhyām marmānveṣaṇebhyaḥ
Genitivemarmānveṣaṇasya marmānveṣaṇayoḥ marmānveṣaṇānām
Locativemarmānveṣaṇe marmānveṣaṇayoḥ marmānveṣaṇeṣu

Compound marmānveṣaṇa -

Adverb -marmānveṣaṇam -marmānveṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria