Declension table of ?marmābhighāta

Deva

MasculineSingularDualPlural
Nominativemarmābhighātaḥ marmābhighātau marmābhighātāḥ
Vocativemarmābhighāta marmābhighātau marmābhighātāḥ
Accusativemarmābhighātam marmābhighātau marmābhighātān
Instrumentalmarmābhighātena marmābhighātābhyām marmābhighātaiḥ marmābhighātebhiḥ
Dativemarmābhighātāya marmābhighātābhyām marmābhighātebhyaḥ
Ablativemarmābhighātāt marmābhighātābhyām marmābhighātebhyaḥ
Genitivemarmābhighātasya marmābhighātayoḥ marmābhighātānām
Locativemarmābhighāte marmābhighātayoḥ marmābhighāteṣu

Compound marmābhighāta -

Adverb -marmābhighātam -marmābhighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria