Declension table of ?markoṭapipīlikā

Deva

FeminineSingularDualPlural
Nominativemarkoṭapipīlikā markoṭapipīlike markoṭapipīlikāḥ
Vocativemarkoṭapipīlike markoṭapipīlike markoṭapipīlikāḥ
Accusativemarkoṭapipīlikām markoṭapipīlike markoṭapipīlikāḥ
Instrumentalmarkoṭapipīlikayā markoṭapipīlikābhyām markoṭapipīlikābhiḥ
Dativemarkoṭapipīlikāyai markoṭapipīlikābhyām markoṭapipīlikābhyaḥ
Ablativemarkoṭapipīlikāyāḥ markoṭapipīlikābhyām markoṭapipīlikābhyaḥ
Genitivemarkoṭapipīlikāyāḥ markoṭapipīlikayoḥ markoṭapipīlikānām
Locativemarkoṭapipīlikāyām markoṭapipīlikayoḥ markoṭapipīlikāsu

Adverb -markoṭapipīlikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria