Declension table of ?markaṭībhūta

Deva

NeuterSingularDualPlural
Nominativemarkaṭībhūtam markaṭībhūte markaṭībhūtāni
Vocativemarkaṭībhūta markaṭībhūte markaṭībhūtāni
Accusativemarkaṭībhūtam markaṭībhūte markaṭībhūtāni
Instrumentalmarkaṭībhūtena markaṭībhūtābhyām markaṭībhūtaiḥ
Dativemarkaṭībhūtāya markaṭībhūtābhyām markaṭībhūtebhyaḥ
Ablativemarkaṭībhūtāt markaṭībhūtābhyām markaṭībhūtebhyaḥ
Genitivemarkaṭībhūtasya markaṭībhūtayoḥ markaṭībhūtānām
Locativemarkaṭībhūte markaṭībhūtayoḥ markaṭībhūteṣu

Compound markaṭībhūta -

Adverb -markaṭībhūtam -markaṭībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria