Declension table of ?markaṭībhūta

Deva

MasculineSingularDualPlural
Nominativemarkaṭībhūtaḥ markaṭībhūtau markaṭībhūtāḥ
Vocativemarkaṭībhūta markaṭībhūtau markaṭībhūtāḥ
Accusativemarkaṭībhūtam markaṭībhūtau markaṭībhūtān
Instrumentalmarkaṭībhūtena markaṭībhūtābhyām markaṭībhūtaiḥ markaṭībhūtebhiḥ
Dativemarkaṭībhūtāya markaṭībhūtābhyām markaṭībhūtebhyaḥ
Ablativemarkaṭībhūtāt markaṭībhūtābhyām markaṭībhūtebhyaḥ
Genitivemarkaṭībhūtasya markaṭībhūtayoḥ markaṭībhūtānām
Locativemarkaṭībhūte markaṭībhūtayoḥ markaṭībhūteṣu

Compound markaṭībhūta -

Adverb -markaṭībhūtam -markaṭībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria