Declension table of ?marjya

Deva

NeuterSingularDualPlural
Nominativemarjyam marjye marjyāni
Vocativemarjya marjye marjyāni
Accusativemarjyam marjye marjyāni
Instrumentalmarjyena marjyābhyām marjyaiḥ
Dativemarjyāya marjyābhyām marjyebhyaḥ
Ablativemarjyāt marjyābhyām marjyebhyaḥ
Genitivemarjyasya marjyayoḥ marjyānām
Locativemarjye marjyayoḥ marjyeṣu

Compound marjya -

Adverb -marjyam -marjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria