Declension table of ?marīmṛśa

Deva

MasculineSingularDualPlural
Nominativemarīmṛśaḥ marīmṛśau marīmṛśāḥ
Vocativemarīmṛśa marīmṛśau marīmṛśāḥ
Accusativemarīmṛśam marīmṛśau marīmṛśān
Instrumentalmarīmṛśena marīmṛśābhyām marīmṛśaiḥ marīmṛśebhiḥ
Dativemarīmṛśāya marīmṛśābhyām marīmṛśebhyaḥ
Ablativemarīmṛśāt marīmṛśābhyām marīmṛśebhyaḥ
Genitivemarīmṛśasya marīmṛśayoḥ marīmṛśānām
Locativemarīmṛśe marīmṛśayoḥ marīmṛśeṣu

Compound marīmṛśa -

Adverb -marīmṛśam -marīmṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria