Declension table of ?marīcigarbha

Deva

MasculineSingularDualPlural
Nominativemarīcigarbhaḥ marīcigarbhau marīcigarbhāḥ
Vocativemarīcigarbha marīcigarbhau marīcigarbhāḥ
Accusativemarīcigarbham marīcigarbhau marīcigarbhān
Instrumentalmarīcigarbheṇa marīcigarbhābhyām marīcigarbhaiḥ marīcigarbhebhiḥ
Dativemarīcigarbhāya marīcigarbhābhyām marīcigarbhebhyaḥ
Ablativemarīcigarbhāt marīcigarbhābhyām marīcigarbhebhyaḥ
Genitivemarīcigarbhasya marīcigarbhayoḥ marīcigarbhāṇām
Locativemarīcigarbhe marīcigarbhayoḥ marīcigarbheṣu

Compound marīcigarbha -

Adverb -marīcigarbham -marīcigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria