Declension table of ?marīca

Deva

NeuterSingularDualPlural
Nominativemarīcam marīce marīcāni
Vocativemarīca marīce marīcāni
Accusativemarīcam marīce marīcāni
Instrumentalmarīcena marīcābhyām marīcaiḥ
Dativemarīcāya marīcābhyām marīcebhyaḥ
Ablativemarīcāt marīcābhyām marīcebhyaḥ
Genitivemarīcasya marīcayoḥ marīcānām
Locativemarīce marīcayoḥ marīceṣu

Compound marīca -

Adverb -marīcam -marīcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria