Declension table of ?marīca

Deva

MasculineSingularDualPlural
Nominativemarīcaḥ marīcau marīcāḥ
Vocativemarīca marīcau marīcāḥ
Accusativemarīcam marīcau marīcān
Instrumentalmarīcena marīcābhyām marīcaiḥ marīcebhiḥ
Dativemarīcāya marīcābhyām marīcebhyaḥ
Ablativemarīcāt marīcābhyām marīcebhyaḥ
Genitivemarīcasya marīcayoḥ marīcānām
Locativemarīce marīcayoḥ marīceṣu

Compound marīca -

Adverb -marīcam -marīcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria