Declension table of ?mariṣṭaka

Deva

MasculineSingularDualPlural
Nominativemariṣṭakaḥ mariṣṭakau mariṣṭakāḥ
Vocativemariṣṭaka mariṣṭakau mariṣṭakāḥ
Accusativemariṣṭakam mariṣṭakau mariṣṭakān
Instrumentalmariṣṭakena mariṣṭakābhyām mariṣṭakaiḥ mariṣṭakebhiḥ
Dativemariṣṭakāya mariṣṭakābhyām mariṣṭakebhyaḥ
Ablativemariṣṭakāt mariṣṭakābhyām mariṣṭakebhyaḥ
Genitivemariṣṭakasya mariṣṭakayoḥ mariṣṭakānām
Locativemariṣṭake mariṣṭakayoḥ mariṣṭakeṣu

Compound mariṣṭaka -

Adverb -mariṣṭakam -mariṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria