Declension table of ?mardaladhvani

Deva

MasculineSingularDualPlural
Nominativemardaladhvaniḥ mardaladhvanī mardaladhvanayaḥ
Vocativemardaladhvane mardaladhvanī mardaladhvanayaḥ
Accusativemardaladhvanim mardaladhvanī mardaladhvanīn
Instrumentalmardaladhvaninā mardaladhvanibhyām mardaladhvanibhiḥ
Dativemardaladhvanaye mardaladhvanibhyām mardaladhvanibhyaḥ
Ablativemardaladhvaneḥ mardaladhvanibhyām mardaladhvanibhyaḥ
Genitivemardaladhvaneḥ mardaladhvanyoḥ mardaladhvanīnām
Locativemardaladhvanau mardaladhvanyoḥ mardaladhvaniṣu

Compound mardaladhvani -

Adverb -mardaladhvani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria