Declension table of ?marakataśyāma

Deva

NeuterSingularDualPlural
Nominativemarakataśyāmam marakataśyāme marakataśyāmāni
Vocativemarakataśyāma marakataśyāme marakataśyāmāni
Accusativemarakataśyāmam marakataśyāme marakataśyāmāni
Instrumentalmarakataśyāmena marakataśyāmābhyām marakataśyāmaiḥ
Dativemarakataśyāmāya marakataśyāmābhyām marakataśyāmebhyaḥ
Ablativemarakataśyāmāt marakataśyāmābhyām marakataśyāmebhyaḥ
Genitivemarakataśyāmasya marakataśyāmayoḥ marakataśyāmānām
Locativemarakataśyāme marakataśyāmayoḥ marakataśyāmeṣu

Compound marakataśyāma -

Adverb -marakataśyāmam -marakataśyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria