Declension table of ?marakatamaṇi

Deva

MasculineSingularDualPlural
Nominativemarakatamaṇiḥ marakatamaṇī marakatamaṇayaḥ
Vocativemarakatamaṇe marakatamaṇī marakatamaṇayaḥ
Accusativemarakatamaṇim marakatamaṇī marakatamaṇīn
Instrumentalmarakatamaṇinā marakatamaṇibhyām marakatamaṇibhiḥ
Dativemarakatamaṇaye marakatamaṇibhyām marakatamaṇibhyaḥ
Ablativemarakatamaṇeḥ marakatamaṇibhyām marakatamaṇibhyaḥ
Genitivemarakatamaṇeḥ marakatamaṇyoḥ marakatamaṇīnām
Locativemarakatamaṇau marakatamaṇyoḥ marakatamaṇiṣu

Compound marakatamaṇi -

Adverb -marakatamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria