Declension table of ?marāyu

Deva

NeuterSingularDualPlural
Nominativemarāyu marāyuṇī marāyūṇi
Vocativemarāyu marāyuṇī marāyūṇi
Accusativemarāyu marāyuṇī marāyūṇi
Instrumentalmarāyuṇā marāyubhyām marāyubhiḥ
Dativemarāyuṇe marāyubhyām marāyubhyaḥ
Ablativemarāyuṇaḥ marāyubhyām marāyubhyaḥ
Genitivemarāyuṇaḥ marāyuṇoḥ marāyūṇām
Locativemarāyuṇi marāyuṇoḥ marāyuṣu

Compound marāyu -

Adverb -marāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria