Declension table of ?maraṇaniścaya

Deva

NeuterSingularDualPlural
Nominativemaraṇaniścayam maraṇaniścaye maraṇaniścayāni
Vocativemaraṇaniścaya maraṇaniścaye maraṇaniścayāni
Accusativemaraṇaniścayam maraṇaniścaye maraṇaniścayāni
Instrumentalmaraṇaniścayena maraṇaniścayābhyām maraṇaniścayaiḥ
Dativemaraṇaniścayāya maraṇaniścayābhyām maraṇaniścayebhyaḥ
Ablativemaraṇaniścayāt maraṇaniścayābhyām maraṇaniścayebhyaḥ
Genitivemaraṇaniścayasya maraṇaniścayayoḥ maraṇaniścayānām
Locativemaraṇaniścaye maraṇaniścayayoḥ maraṇaniścayeṣu

Compound maraṇaniścaya -

Adverb -maraṇaniścayam -maraṇaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria