Declension table of ?maraṇabhaya

Deva

NeuterSingularDualPlural
Nominativemaraṇabhayam maraṇabhaye maraṇabhayāni
Vocativemaraṇabhaya maraṇabhaye maraṇabhayāni
Accusativemaraṇabhayam maraṇabhaye maraṇabhayāni
Instrumentalmaraṇabhayena maraṇabhayābhyām maraṇabhayaiḥ
Dativemaraṇabhayāya maraṇabhayābhyām maraṇabhayebhyaḥ
Ablativemaraṇabhayāt maraṇabhayābhyām maraṇabhayebhyaḥ
Genitivemaraṇabhayasya maraṇabhayayoḥ maraṇabhayānām
Locativemaraṇabhaye maraṇabhayayoḥ maraṇabhayeṣu

Compound maraṇabhaya -

Adverb -maraṇabhayam -maraṇabhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria