Declension table of maraṇāntika

Deva

MasculineSingularDualPlural
Nominativemaraṇāntikaḥ maraṇāntikau maraṇāntikāḥ
Vocativemaraṇāntika maraṇāntikau maraṇāntikāḥ
Accusativemaraṇāntikam maraṇāntikau maraṇāntikān
Instrumentalmaraṇāntikena maraṇāntikābhyām maraṇāntikaiḥ maraṇāntikebhiḥ
Dativemaraṇāntikāya maraṇāntikābhyām maraṇāntikebhyaḥ
Ablativemaraṇāntikāt maraṇāntikābhyām maraṇāntikebhyaḥ
Genitivemaraṇāntikasya maraṇāntikayoḥ maraṇāntikānām
Locativemaraṇāntike maraṇāntikayoḥ maraṇāntikeṣu

Compound maraṇāntika -

Adverb -maraṇāntikam -maraṇāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria