Declension table of ?mapaṣṭa

Deva

MasculineSingularDualPlural
Nominativemapaṣṭaḥ mapaṣṭau mapaṣṭāḥ
Vocativemapaṣṭa mapaṣṭau mapaṣṭāḥ
Accusativemapaṣṭam mapaṣṭau mapaṣṭān
Instrumentalmapaṣṭena mapaṣṭābhyām mapaṣṭaiḥ mapaṣṭebhiḥ
Dativemapaṣṭāya mapaṣṭābhyām mapaṣṭebhyaḥ
Ablativemapaṣṭāt mapaṣṭābhyām mapaṣṭebhyaḥ
Genitivemapaṣṭasya mapaṣṭayoḥ mapaṣṭānām
Locativemapaṣṭe mapaṣṭayoḥ mapaṣṭeṣu

Compound mapaṣṭa -

Adverb -mapaṣṭam -mapaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria