Declension table of ?manyuṣāvin

Deva

NeuterSingularDualPlural
Nominativemanyuṣāvi manyuṣāviṇī manyuṣāvīṇi
Vocativemanyuṣāvin manyuṣāvi manyuṣāviṇī manyuṣāvīṇi
Accusativemanyuṣāvi manyuṣāviṇī manyuṣāvīṇi
Instrumentalmanyuṣāviṇā manyuṣāvibhyām manyuṣāvibhiḥ
Dativemanyuṣāviṇe manyuṣāvibhyām manyuṣāvibhyaḥ
Ablativemanyuṣāviṇaḥ manyuṣāvibhyām manyuṣāvibhyaḥ
Genitivemanyuṣāviṇaḥ manyuṣāviṇoḥ manyuṣāviṇām
Locativemanyuṣāviṇi manyuṣāviṇoḥ manyuṣāviṣu

Compound manyuṣāvi -

Adverb -manyuṣāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria