Declension table of ?manyuṣāvin

Deva

MasculineSingularDualPlural
Nominativemanyuṣāvī manyuṣāviṇau manyuṣāviṇaḥ
Vocativemanyuṣāvin manyuṣāviṇau manyuṣāviṇaḥ
Accusativemanyuṣāviṇam manyuṣāviṇau manyuṣāviṇaḥ
Instrumentalmanyuṣāviṇā manyuṣāvibhyām manyuṣāvibhiḥ
Dativemanyuṣāviṇe manyuṣāvibhyām manyuṣāvibhyaḥ
Ablativemanyuṣāviṇaḥ manyuṣāvibhyām manyuṣāvibhyaḥ
Genitivemanyuṣāviṇaḥ manyuṣāviṇoḥ manyuṣāviṇām
Locativemanyuṣāviṇi manyuṣāviṇoḥ manyuṣāviṣu

Compound manyuṣāvi -

Adverb -manyuṣāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria