Declension table of ?manyāgata

Deva

MasculineSingularDualPlural
Nominativemanyāgataḥ manyāgatau manyāgatāḥ
Vocativemanyāgata manyāgatau manyāgatāḥ
Accusativemanyāgatam manyāgatau manyāgatān
Instrumentalmanyāgatena manyāgatābhyām manyāgataiḥ manyāgatebhiḥ
Dativemanyāgatāya manyāgatābhyām manyāgatebhyaḥ
Ablativemanyāgatāt manyāgatābhyām manyāgatebhyaḥ
Genitivemanyāgatasya manyāgatayoḥ manyāgatānām
Locativemanyāgate manyāgatayoḥ manyāgateṣu

Compound manyāgata -

Adverb -manyāgatam -manyāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria