Declension table of ?manvarthacandrikā

Deva

FeminineSingularDualPlural
Nominativemanvarthacandrikā manvarthacandrike manvarthacandrikāḥ
Vocativemanvarthacandrike manvarthacandrike manvarthacandrikāḥ
Accusativemanvarthacandrikām manvarthacandrike manvarthacandrikāḥ
Instrumentalmanvarthacandrikayā manvarthacandrikābhyām manvarthacandrikābhiḥ
Dativemanvarthacandrikāyai manvarthacandrikābhyām manvarthacandrikābhyaḥ
Ablativemanvarthacandrikāyāḥ manvarthacandrikābhyām manvarthacandrikābhyaḥ
Genitivemanvarthacandrikāyāḥ manvarthacandrikayoḥ manvarthacandrikāṇām
Locativemanvarthacandrikāyām manvarthacandrikayoḥ manvarthacandrikāsu

Adverb -manvarthacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria