Declension table of ?manuśreṣṭha

Deva

MasculineSingularDualPlural
Nominativemanuśreṣṭhaḥ manuśreṣṭhau manuśreṣṭhāḥ
Vocativemanuśreṣṭha manuśreṣṭhau manuśreṣṭhāḥ
Accusativemanuśreṣṭham manuśreṣṭhau manuśreṣṭhān
Instrumentalmanuśreṣṭhena manuśreṣṭhābhyām manuśreṣṭhaiḥ manuśreṣṭhebhiḥ
Dativemanuśreṣṭhāya manuśreṣṭhābhyām manuśreṣṭhebhyaḥ
Ablativemanuśreṣṭhāt manuśreṣṭhābhyām manuśreṣṭhebhyaḥ
Genitivemanuśreṣṭhasya manuśreṣṭhayoḥ manuśreṣṭhānām
Locativemanuśreṣṭhe manuśreṣṭhayoḥ manuśreṣṭheṣu

Compound manuśreṣṭha -

Adverb -manuśreṣṭham -manuśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria