Declension table of ?manuvaśa

Deva

MasculineSingularDualPlural
Nominativemanuvaśaḥ manuvaśau manuvaśāḥ
Vocativemanuvaśa manuvaśau manuvaśāḥ
Accusativemanuvaśam manuvaśau manuvaśān
Instrumentalmanuvaśena manuvaśābhyām manuvaśaiḥ manuvaśebhiḥ
Dativemanuvaśāya manuvaśābhyām manuvaśebhyaḥ
Ablativemanuvaśāt manuvaśābhyām manuvaśebhyaḥ
Genitivemanuvaśasya manuvaśayoḥ manuvaśānām
Locativemanuvaśe manuvaśayoḥ manuvaśeṣu

Compound manuvaśa -

Adverb -manuvaśam -manuvaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria