Declension table of ?manuvṛtā

Deva

FeminineSingularDualPlural
Nominativemanuvṛtā manuvṛte manuvṛtāḥ
Vocativemanuvṛte manuvṛte manuvṛtāḥ
Accusativemanuvṛtām manuvṛte manuvṛtāḥ
Instrumentalmanuvṛtayā manuvṛtābhyām manuvṛtābhiḥ
Dativemanuvṛtāyai manuvṛtābhyām manuvṛtābhyaḥ
Ablativemanuvṛtāyāḥ manuvṛtābhyām manuvṛtābhyaḥ
Genitivemanuvṛtāyāḥ manuvṛtayoḥ manuvṛtānām
Locativemanuvṛtāyām manuvṛtayoḥ manuvṛtāsu

Adverb -manuvṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria