Declension table of ?manuvṛta

Deva

MasculineSingularDualPlural
Nominativemanuvṛtaḥ manuvṛtau manuvṛtāḥ
Vocativemanuvṛta manuvṛtau manuvṛtāḥ
Accusativemanuvṛtam manuvṛtau manuvṛtān
Instrumentalmanuvṛtena manuvṛtābhyām manuvṛtaiḥ manuvṛtebhiḥ
Dativemanuvṛtāya manuvṛtābhyām manuvṛtebhyaḥ
Ablativemanuvṛtāt manuvṛtābhyām manuvṛtebhyaḥ
Genitivemanuvṛtasya manuvṛtayoḥ manuvṛtānām
Locativemanuvṛte manuvṛtayoḥ manuvṛteṣu

Compound manuvṛta -

Adverb -manuvṛtam -manuvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria