Declension table of ?manutva

Deva

NeuterSingularDualPlural
Nominativemanutvam manutve manutvāni
Vocativemanutva manutve manutvāni
Accusativemanutvam manutve manutvāni
Instrumentalmanutvena manutvābhyām manutvaiḥ
Dativemanutvāya manutvābhyām manutvebhyaḥ
Ablativemanutvāt manutvābhyām manutvebhyaḥ
Genitivemanutvasya manutvayoḥ manutvānām
Locativemanutve manutvayoḥ manutveṣu

Compound manutva -

Adverb -manutvam -manutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria