Declension table of ?manusava

Deva

MasculineSingularDualPlural
Nominativemanusavaḥ manusavau manusavāḥ
Vocativemanusava manusavau manusavāḥ
Accusativemanusavam manusavau manusavān
Instrumentalmanusavena manusavābhyām manusavaiḥ manusavebhiḥ
Dativemanusavāya manusavābhyām manusavebhyaḥ
Ablativemanusavāt manusavābhyām manusavebhyaḥ
Genitivemanusavasya manusavayoḥ manusavānām
Locativemanusave manusavayoḥ manusaveṣu

Compound manusava -

Adverb -manusavam -manusavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria