Declension table of ?manusaṃhitā

Deva

FeminineSingularDualPlural
Nominativemanusaṃhitā manusaṃhite manusaṃhitāḥ
Vocativemanusaṃhite manusaṃhite manusaṃhitāḥ
Accusativemanusaṃhitām manusaṃhite manusaṃhitāḥ
Instrumentalmanusaṃhitayā manusaṃhitābhyām manusaṃhitābhiḥ
Dativemanusaṃhitāyai manusaṃhitābhyām manusaṃhitābhyaḥ
Ablativemanusaṃhitāyāḥ manusaṃhitābhyām manusaṃhitābhyaḥ
Genitivemanusaṃhitāyāḥ manusaṃhitayoḥ manusaṃhitānām
Locativemanusaṃhitāyām manusaṃhitayoḥ manusaṃhitāsu

Adverb -manusaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria