Declension table of ?manujyeṣṭha

Deva

MasculineSingularDualPlural
Nominativemanujyeṣṭhaḥ manujyeṣṭhau manujyeṣṭhāḥ
Vocativemanujyeṣṭha manujyeṣṭhau manujyeṣṭhāḥ
Accusativemanujyeṣṭham manujyeṣṭhau manujyeṣṭhān
Instrumentalmanujyeṣṭhena manujyeṣṭhābhyām manujyeṣṭhaiḥ manujyeṣṭhebhiḥ
Dativemanujyeṣṭhāya manujyeṣṭhābhyām manujyeṣṭhebhyaḥ
Ablativemanujyeṣṭhāt manujyeṣṭhābhyām manujyeṣṭhebhyaḥ
Genitivemanujyeṣṭhasya manujyeṣṭhayoḥ manujyeṣṭhānām
Locativemanujyeṣṭhe manujyeṣṭhayoḥ manujyeṣṭheṣu

Compound manujyeṣṭha -

Adverb -manujyeṣṭham -manujyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria