Declension table of ?manujeśvara

Deva

MasculineSingularDualPlural
Nominativemanujeśvaraḥ manujeśvarau manujeśvarāḥ
Vocativemanujeśvara manujeśvarau manujeśvarāḥ
Accusativemanujeśvaram manujeśvarau manujeśvarān
Instrumentalmanujeśvareṇa manujeśvarābhyām manujeśvaraiḥ manujeśvarebhiḥ
Dativemanujeśvarāya manujeśvarābhyām manujeśvarebhyaḥ
Ablativemanujeśvarāt manujeśvarābhyām manujeśvarebhyaḥ
Genitivemanujeśvarasya manujeśvarayoḥ manujeśvarāṇām
Locativemanujeśvare manujeśvarayoḥ manujeśvareṣu

Compound manujeśvara -

Adverb -manujeśvaram -manujeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria