Declension table of ?manujāta

Deva

NeuterSingularDualPlural
Nominativemanujātam manujāte manujātāni
Vocativemanujāta manujāte manujātāni
Accusativemanujātam manujāte manujātāni
Instrumentalmanujātena manujātābhyām manujātaiḥ
Dativemanujātāya manujātābhyām manujātebhyaḥ
Ablativemanujātāt manujātābhyām manujātebhyaḥ
Genitivemanujātasya manujātayoḥ manujātānām
Locativemanujāte manujātayoḥ manujāteṣu

Compound manujāta -

Adverb -manujātam -manujātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria