Declension table of ?manujādhipati

Deva

MasculineSingularDualPlural
Nominativemanujādhipatiḥ manujādhipatī manujādhipatayaḥ
Vocativemanujādhipate manujādhipatī manujādhipatayaḥ
Accusativemanujādhipatim manujādhipatī manujādhipatīn
Instrumentalmanujādhipatinā manujādhipatibhyām manujādhipatibhiḥ
Dativemanujādhipataye manujādhipatibhyām manujādhipatibhyaḥ
Ablativemanujādhipateḥ manujādhipatibhyām manujādhipatibhyaḥ
Genitivemanujādhipateḥ manujādhipatyoḥ manujādhipatīnām
Locativemanujādhipatau manujādhipatyoḥ manujādhipatiṣu

Compound manujādhipati -

Adverb -manujādhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria