Declension table of ?manujādhipa

Deva

MasculineSingularDualPlural
Nominativemanujādhipaḥ manujādhipau manujādhipāḥ
Vocativemanujādhipa manujādhipau manujādhipāḥ
Accusativemanujādhipam manujādhipau manujādhipān
Instrumentalmanujādhipena manujādhipābhyām manujādhipaiḥ manujādhipebhiḥ
Dativemanujādhipāya manujādhipābhyām manujādhipebhyaḥ
Ablativemanujādhipāt manujādhipābhyām manujādhipebhyaḥ
Genitivemanujādhipasya manujādhipayoḥ manujādhipānām
Locativemanujādhipe manujādhipayoḥ manujādhipeṣu

Compound manujādhipa -

Adverb -manujādhipam -manujādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria